महाकवि कालिदास पर संस्कृत में निबंध - Sagar Gupta

Breaking

Sagar Gupta

Open Source for Knowledge and Designs

Free icons for use for UI

Saturday, July 1

महाकवि कालिदास पर संस्कृत में निबंध

      <<  महाकवि कालिदासः  >>




(1) संस्कृत साहित्ये एकः महान् नाम कालिदासः प्रसिद्धः अस्ति। सोऽयं महाकविः भारतस्य प्राचीनस्य साहित्यस्य अतीव प्रमुखः रचयिता चेत् अस्ति। अस्य जीवने बहुत अध्ययनं कृतं।


 (2)  कालिदासस्य जन्मस्थानं हिमालयपर्वतशृङ्गे आसीत्। सोऽयं भृगुवंशे जातः आसीत्। कालिदासस्य पिता एकः विद्वान् आसीत् अथवा तनयेन संस्कृतबोधे संशिक्षितः आसीत्। विद्यार्थी च सन् कालिदासः अतीव प्रतिभाशाली आसीत्। तस्य अध्ययने गुरूणां प्रभावः अतीव वर्धते। विद्यायां च बुद्धिः प्रगल्भः अवर्तते।


 (3)  महाकविः कालिदासः प्राचीनस्य भारतस्य इतिहासं आत्मनं प्राचीनं ज्ञातुं अर्हति। तस्य रचनासु प्रमुखं ग्रन्थं अभिज्ञानशाकुन्तलं नाम्ना अस्ति। एषः नाटकः अतीव प्रसिद्धः आसीत्। यद्यपि इयं रचना व्यापारस्य गात्रे न्यस्ता, तथापि तात्पर्यं विभावदीयं आदर्शगृहं च निरूपयति।

(4) कालिदासः अन्यानि ग्रन्थानि च रचितवान्। अत्र काव्ये संजीवनी, मालविकाग्निमित्रं, विक्रमोर्वशीयं च प्रसिद्धानि ग्रन्थानि उदाहृतानि भवन्ति। एषः प्राचीनस्य भारतस्य साहित्ये अविस्मरणीयः कविः आसीत्।


 (5)  कालिदासस्य रचनासु विद्यां च रसं च अतीव अलंकृत्य सम्प्रदायः वर्तते। तस्य नाटके रचनासु रम्यता, अद्वैतता, शृङ्गारः, विरहः, वीरः, भयानकता, दान्तता च भावाः विभाविताः भवन्ति।


(6)  विद्यां च तस्य काव्यस्य अत्युत्कृष्टत्वं प्रमाणयन्ति। तस्य शब्दसौन्दर्ये अत्यन्तं प्रकाशः अस्ति। तस्य काव्यं सुन्दरं, सुरभि, मधुरं च भवति। तस्य अलंकाराः संस्कृतकाव्यस्य आनन्दं वर्धयन्ति।


 (7)  कालिदासस्य भारतीये साहित्ये प्रतिष्ठा अस्ति। अत्र संस्कृतसाहित्ये भवतां स्वागतः अस्तु। इति निबन्धः समाप्तः।


No comments:

Post a Comment